B 130-4 Durgābhaktitaraṅgiṇī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 130/4
Title: Durgābhaktitaraṅgiṇī
Dimensions: 31 x 7 cm x 93 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2508
Remarks:
Reel No. B 130-4 Inventory No. 19843
Title Durgābhaktitaraṅgiṇī
Author Vidyāpati
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 31.0 x 7.0 cm
Folios 93
Lines per Folio 7
Foliation figures in the middle right-hand margins of the verso
King Rūpanārāyaṇa
Place of Deposit NAK
Accession No. 4/2508
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śaṃbhave ||
abhivāṃcchita(!)siddhyarthaṃ vandito yaḥ surair api |
sarvvavighnacchide tasmai gaṇādhipataye namaḥ ||
bhaktyā namrasurendramaulimukuṭe prāgbhāvatārasphuran-
māṇikyadyutipuṃjarañjitapadadvandvāravindaśriyaḥ |
devyās tatkṣaṇadaityadarppadalanā saṃvit prakṛṣṇāmara(!)-
svārājyapratibhūtaviṣṇukaruṇāgambhīradṛk pātu vaḥ || (fol. 1v1–3)
End
ṛṣayo mānavā gāvo devamātara eva ca |
devapatnyo †drav↠nāgā daityāś cāpsarasāṃ gaṇāḥ |
astrāṇi sarvvaśāstrāṇi rājāno vāhanāni ca |
oṣadhāni ca ratnāni kālasyāvayakāś (!) caye ||
saritaḥ sāgarā (!) śailās tīrthāni jaladā nadāḥ ||
ete tvām ahiṣiṃcantu, sarvvakāmārthasiddhaye || || (fol. 1v1–3)
Colophon
iti durgābhaktitaraṃginyāṃ (!) dvitīyaḥ prayogataraṃgaḥ || ||
jadakṣaraparibhraṣṭaṃ (!) svaravyaṃjanavarjita (!) |
tat sarvvaṃ kṣaṃmatā (!) deva kasya vai niścalo (!) manaḥ || ||
śrī śrī śrī durggāprītir astu || || śubham astu sadā || || --------- || śrī3 bhavānyai namo stu || || (fol. 93v3–6)
Microfilm Details
Reel No. B 130/4
Date of Filming 14-10-1971
Exposures 96
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 26-09-2007
Bibliography