B 130-4 Durgābhaktitaraṅgiṇī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 130/4
Title: Durgābhaktitaraṅgiṇī
Dimensions: 31 x 7 cm x 93 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2508
Remarks:


Reel No. B 130-4 Inventory No. 19843

Title Durgābhaktitaraṅgiṇī

Author Vidyāpati

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 31.0 x 7.0 cm

Folios 93

Lines per Folio 7

Foliation figures in the middle right-hand margins of the verso

King Rūpanārāyaṇa

Place of Deposit NAK

Accession No. 4/2508

Manuscript Features

Excerpts

Beginning

 ❖  oṃ namaḥ śaṃbhave || 

abhivāṃcchita(!)siddhyarthaṃ vandito yaḥ surair api | 

sarvvavighnacchide tasmai gaṇādhipataye namaḥ ||

bhaktyā namrasurendramaulimukuṭe prāgbhāvatārasphuran-

māṇikyadyutipuṃjarañjitapadadvandvāravindaśriyaḥ |

devyās tatkṣaṇadaityadarppadalanā saṃvit prakṛṣṇāmara(!)-

svārājyapratibhūtaviṣṇukaruṇāgambhīradṛk pātu vaḥ || (fol. 1v1–3)

End

ṛṣayo mānavā gāvo devamātara eva ca | 

devapatnyo †drav↠nāgā daityāś cāpsarasāṃ gaṇāḥ |

astrāṇi sarvvaśāstrāṇi rājāno vāhanāni ca | 

oṣadhāni ca ratnāni kālasyāvayakāś (!) caye || 

saritaḥ sāgarā (!) śailās tīrthāni jaladā nadāḥ || 

ete tvām ahiṣiṃcantu, sarvvakāmārthasiddhaye ||  || (fol. 1v1–3)

Colophon

iti durgābhaktitaraṃginyāṃ (!) dvitīyaḥ prayogataraṃgaḥ || ||

jadakṣaraparibhraṣṭaṃ (!) svaravyaṃjanavarjita (!) |

tat sarvvaṃ kṣaṃmatā (!) deva kasya vai niścalo (!) manaḥ || ||

śrī śrī śrī durggāprītir astu || || śubham astu sadā || || ---------  || śrī3 bhavānyai namo stu ||  || (fol. 93v3–6)

Microfilm Details

Reel No. B 130/4

Date of Filming 14-10-1971

Exposures 96

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 26-09-2007

Bibliography